Gram Panchayat Haminpur Pilani Jhunjhunu

Haminpur

Gram Panchayat

UGC Net Sanskrit Solved Question Paper

1. सृष्टयुत्पत्तिविषयकं विवेचनं वर्तते -

(A). अग्निसूक्ते
(B). इन्द्रसूक्ते
(C). नासदीयसूक्ते
(D). पृथिवीसूक्ते

Correct Answer: C

2. ‘‘सप्तास्यासन् परिधयस्ति्र: सप्त समिध: कृता: .........’’ अस्य मन्त्रस्य ऋषिरस्ति -

(A). नारायण:
(B). कण्व:
(C). मेधातिथि
(D). अंगिरा:

Correct Answer: A

3. हिरण्यगर्भ सूक्तस्य किं छन्द: ?

(A). आर्षी निचृद्
(B). आसुरी गायत्री
(C). त्रिष्टुप्
(D). पंक्ति:

Correct Answer: C

4. अग्निमीके इत्यत्र ‘‘अग्निम्’’ पदस्य स्वरो भवति -

(A). अग्निम्
(B). अग्निम्
(C). अग्निम्
(D). अग्निेम्

Correct Answer: B

5. ‘‘संविदाना दिवा कवे श्रियां मा धेहि भूत्याम्’’ मन्त्रांशोऽयं वर्तते -

(A). वाक्सूक्ते
(B). हिरण्यगर्भसूक्ते
(C). पृथिवीसूक्ते
(D). पुरूषसूक्ते

Correct Answer: C

6. दर्शपूर्णमासयज्ञे ‘‘दर्श’’ - शब्दस्य अर्थोऽस्ति -

(A). पयस्या
(B). दर्वि:
(C). शूर्पम्
(D). अमावस्या

Correct Answer: D

7. वेदमन्त्राणां त्रिविधा प्राचीनतमा व्याख्या भवति -

(A). याज्ञिक - वैज्ञानिक - आधिदैविकरूपेण
(B). आध्यात्मिक- आधिभौतिक - आधिदैविकरूपेण
(C). याज्ञिक - ऐतिहासिक - आधिदैविकरूपेण
(D). आध्यात्मिक - याज्ञिक - भाषावैज्ञानिकरूपेण

Correct Answer: B

8. अधोऽङ्कितानां समीचीनमुत्तरं चिनुत –

 

a.

ये के च भ्रातर: स्थ नास्मै ज्येष्ठाय कल्पध्वमिति

i.

शतपथ-ब्राह्मणम्

b.

श्रेयसो वै पापीयान् कृतानुकर: वर्त्मा भवति

ii.

ऋग्वेद:

c.

यो वा दिवं सत्यधर्मा जजान

iii.

अथर्ववेद:

d.

ये संग्रामा: समितयस्तेषु चारूवदेम

iv.

ऐतरेय ब्राह्मणम्

कोड : (A) (B) (C) (D)



(A). iv ii i iii
(B). iii iv ii i
(C). iii ii i iv
(D). iv i ii iii

Correct Answer: D

9. ‘योऽसावसौ पुरूष: सोऽहमस्मि’ - इत्यस्य कुत्रोपदेश: ?

(A). ईशोपनिषदि
(B). तैत्तिरीयोपनिषदि
(C). केनोपनिषदि
(D). श्रीमद्भागवते

Correct Answer: A

10. ‘अतिमुच्य धीरा: प्रेत्यास्माल्लोकादमृता भवन्ति’ - कुत्रेयमुक्ति: ?

(A). ईशोपनिषदि
(B). केनोपनिषदि
(C). भगवद्गीतायाम्
(D). कठोपनिषदि

Correct Answer: B

11. ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ - कुत्रेयमुक्ति: ?

(A). कठोपनिषदि
(B). केनोपनिषदि
(C). तैत्तिरीयोपनिषदि
(D). बृहदारण्यकोपनिषदि

Correct Answer: C

12. ‘अजो नित्य: शाश्वतोऽयं पुराण:’ - इयमुक्ति: कुत्रास्ति ?

(A). बृहदारण्यकोपनिषदि
(B). ईशोपनिषदि
(C). तैत्तिरीयोपनिषदि
(D). कठोपनिषदि

Correct Answer: D

13. ‘येनाहं नामृता स्याम किमहं तेन कृर्याम्’ - कयेदमुच्यते ?

(A). मैत्रेय्या
(B). कात्यायन्या
(C). गायत्र्या
(D). उमया

Correct Answer: A

14. ‘आत्मैवेदमग्र आसीत् पुरूषविध:’ इति कृत्रोक्तम् ?

(A). कठोपनिषदि
(B). तैत्तिरीयोपनिषदि
(C). बृहदारण्यकोपनिषदि
(D). केनोपनिषदि

Correct Answer: C

15. अधस्तानानां समीचीनमुत्तरं चिनुत –

a.

काण्व संहिता

i.

बृहदारण्यकोपनिषद्

b.

शतपथ ब्राह्मणम्

ii.

मैत्रेयी

c.

वाजश्रवा:

iii.

ईशोपनिषद्

d.

याज्ञवल्क्य:

iv.

नचिकेता

कूट :(A) (B) (C) (D)

(A). i iv ii iii
(B). iii iv ii i
(C). iii i iv ii
(D). ii i iii iv

Correct Answer: C

16. उष्णिक् छन्दसि कियन्तो वर्णा भवन्ति ?

(A). 27
(B). 28
(C). 32
(D). 29

Correct Answer: B

17. चातुर्मास्ययागे वर्तते -

(A). शुनासीरीयम्
(B). अग्निहोत्रम्
(C). आग्रयणम्
(D). सौत्रामणी

Correct Answer: A

18. याज्ञवल्क्यशिक्षा सम्बद्धा वर्तते -

(A). ऋग्वेदेन
(B). सामवेदेन
(C). अथर्ववेदेन
(D). शुक्लयजुर्वेदेन

Correct Answer: D

19. ऋग्वेदीयप्रातिशाख्यानुसारेण रक्तसंज्ञ: क: ?

(A). स्पर्श:
(B). अनुनासिक:
(C). संयोग:
(D). विसर्ग:

Correct Answer: B

20. अन्तरिक्षस्थाना देवता अस्ति

(A). अश्विनौ
(B). अग्नि:
(C). इन्द्र:
(D). सूर्य:

Correct Answer: C

21. समुचितम् सम्बन्धम् प्रस्थापयत –

a.

सत्व प्रधानानि

i.

निघण्टव:।

b.

निगमा इमे भवन्ति

ii.

तद्यथा-पाचक:, पक्ति:।

c.

संविज्ञातानि तानि

iii.

नामानि।

d.

तद्यत्र उभे

iv.

भावप्रधाने भवत:।

कूट :(A) (B) (C) (D)

(A). i ii iv iii
(B). ii i iii iv
(C). iii i ii iv
(D). iv iii ii i

Correct Answer: D

22. ‘आचार्यश्चिद् इदम् ब्रूयात्’ - इत्यत्र चित् निपातस्य अर्थ: क: ?

(A). पदपूरण:।
(B). उपमा।
(C). पूजा।
(D). धनम्।

Correct Answer: C

23. ‘हस्त:’ इत्यत्र क: धातु: स्वीकृत: यास्केन ?

(A). टन्।
(B). हा।
(C). हस्।
(D). अस्।

Correct Answer: A

24. स्थूला चासौ पृषती च - स्थूलपृषती। - इति विग्रहे कीदृशी स्वरव्यवस्था प्रवर्तते ?

(A). पूर्वपदप्रकृतिस्वरत्वम्।
(B). उत्तरपदप्रकृतिस्वरत्वम्।
(C). समासान्तानुदातत्त्वम्।
(D). समासान्तोदात्तत्वम्।

Correct Answer: D

25. अथ गौरित्यत्र क: शब्द: ?

(A). सास्ना-लाङ्गूल-ककुद-खुर-विषाण्यर्थरूपम् स शब्द:।
(B). इङ्गितम् चेष्टितम् निमिषितम् स शब्द:।
(C). भिन्नेष्वभिन्नम् छिन्नेष्वछिन्नम् सामान्यभूतम् स शब्द:।
(D). येनोच्चारितेन सास्ना-लाङ्गूल-ककुद-खुर-विषाणिनाम् सम्प्रत्ययो भवति स शब्द:।

Correct Answer: D

26. ‘भू + लिट् > ल् > तिप् > णल् > अ = भू + अ’ - इति स्थिते किम् कार्यम् भवति ?

(A). इको यणचि । - इति यणादेश:।
(B). लिटि धातोरनभ्यासस्य। - इति द्वित्वम्।
(C). भुवो वुग्लुङ्लिटोः । - इति वुगागम:।
(D). सार्वधातुकार्द्धधातुकयो:। - इति गुण:।

Correct Answer: C

27. ‘स्नात्यनेन स्नानीयम् चूर्णम्।’ - इत्यत्र स्ना धातो: विधीयमान: अनीय-प्रत्यय: कस्मिन् अर्थे वर्तते ?

(A). कर्तरि।
(B). कर्मणि।
(C). भावे।
(D). करणे।

Correct Answer: D

28. चतुरश्छयतावाद्यक्षरलोपश्च। (वा.-3158) - इत्यस्य किमुदाहरणम् ?

(A). चतुर्थ:।
(B). चतुर:।
(C). तुरीय:।
(D). तृतीय:।

Correct Answer: C

29. पच् + शप् > अ + शतृ > अत् = पचत्’ - इत्यत्र स्ति्रयाम् केन सूत्रेण क: प्रत्यय: भवति ?

(A). अगितश्च। - इति ङीप्।
(B). उगितश्च। - इति ङीष्।
(C). अजाद्यतष्टाप्। - इति टाप्।
(D). ऋन्नेभ्यो ङीप्। - इति ङीप्।

Correct Answer: A

30. पाणिनीय शिक्षानुसारम् वर्णानाम् उच्चारणस्थानानि कति सन्ति ?

(A). एकादश।
(B). दश।
(C). अष्टौ।
(D). द्वादश।

Correct Answer: C

31. ‘सतम्’ वर्गस्य कति शाखा: सन्ति ?

(A). तिस्त्र:।
(B). चतस्त्र:।
(C). पञ्च।
(D). सप्त।

Correct Answer: B

32. सुदर्शनतडाकस्य क: निर्माता ?

(A). चक्रपालित:।
(B). सुविशाख:।
(C). तुषास्क:।
(D). पुष्यगुप्त:।

Correct Answer: D

33. सांख्यानुसारं कैवल्यं भवति -

(A). ज्ञानैकस्वरूपत्वम्
(B). उपकारापकारशक्तिराहित्यम्
(C). इच्छाद्वेषप्रयत्नादिशून्यत्वम्
(D). आत्यन्तिकदु:खशून्यत्वम्

Correct Answer: D

34. आधिभौतिकदु:खं सांख्यमतेनोदाह्रियते -

(A). ज्वरातिसारादुत्पन्नं दु:खम्
(B). स्वजनवियोगाप्रियजनसंयोगजन्यं दु:खम्
(C). सर्पादिसमुद्भवं दु:खम्
(D). भूतप्रेतादिवशाज्जायमानं दु:खम्

Correct Answer: C

35. भौतिक: सर्ग: कतिविधो भवति ?

(A). चतुर्दशविध:
(B). पञ्चविध:
(C). अष्टविध:
(D). एकविध:

Correct Answer: A

36. स्थूलप्रपञ्चोत्पत्ति: केभ्य: सम्भवति ?

(A). अपञ्चीकृतपञ्चभूतेभ्य:
(B). ईश्वरादिभ्य:
(C). मानवशरीरेभ्य:
(D). पञ्चीकृतपञ्चभूतेभ्य:

Correct Answer: D

37. वेदान्तसारे प्रयोजनं निरूपितम् -

(A). दु:खनिवृत्ति:
(B). अभ्युदयलाभ:
(C). अज्ञाननिवृत्ति: स्वस्वरूपानन्दावाप्तिश्च
(D). पाण्डित्यसम्पादनम्

Correct Answer: C

38. शाब्दी भावना निरूपिता भवति -

(A). आख्यातत्वांशेन
(B). लिङ्त्वांशेन
(C). ज्ञापकांशेन
(D). सामान्यांशेन

Correct Answer: B

39. अर्थसङ्ग्रहमनुसृत्य यागो नाम -

(A). देवतोद्देशेन द्रव्यत्याग:
(B). देवतोद्देशेन द्रत्यस्य प्रक्षेप:
(C). स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनम्
(D). मन्त्रपठनम्

Correct Answer: A

40. परिसंख्याविधे: दोषा: के ?

(A). श्रुतहानि:, अश्रुतप्रकल्पनम्, प्राप्तबाध:।
(B). श्रुतहानि: प्राप्तबाध:, वाक्यभेद:।
(C). अप्रामाण्यस्वीकार:, प्रामाण्यपरित्याग:।
(D). वचनबलाद् विकल्प:, एकार्थत्वाद् विकल्प:।

Correct Answer: A

41. यस्य कथा रामायणाश्रिता नास्ति -

(A). महावीरचरितम्।
(B). अभिषेकनाटकम्।
(C). मृच्छकटिकम्।
(D). उत्तररामचरितम्।

Correct Answer: C

42. ‘स्वधर्मे निधनं श्रेय:’ - इत्युक्ति: गीताया: कतमेऽध्याये वर्तते ?

(A). द्वितीये।
(B). तृतीये।
(C). पञ्चमे।
(D). चतुर्थे।

Correct Answer: A

43. रामायणे शबरीवृत्तान्त: कस्मिन् काण्डे अस्ति ?

(A). अयोध्याकाण्डे।
(B). अरण्यकाण्डे।
(C). किष्किन्धाकाण्डे।
(D). सुन्दरकाण्डे।

Correct Answer: B

44. महाभारते नलोपाख्यानं कस्मिन् पर्वणि ?

(A). आदिपर्वणि।
(B). वनपर्वणि।
(C). कर्णपर्वणि।
(D). अनुशासनपर्वणि।

Correct Answer: B

45. तीर्थानाम् सविस्तरम् वर्णनमुपलभ्यते -

(A). मत्स्यपुराणे।
(B). वायुपुराणे।
(C). स्कन्दपुराणे।
(D). शिवपुराणे।

Correct Answer: C

46. रासपञ्चाध्यायी वर्तते -

(A). विष्णुपुराणे।
(B). ब्रह्मपुराणे।
(C). श्रीमद् भागवतपुरणे।
(D). ब्रह्मवैवर्तपुराणे।

Correct Answer: C

47. महाभारते शिशुपालवधवृत्तान्त: कस्मिन् पर्वणि वर्तते ?

(A). सभापर्वणि।
(B). भीष्मपर्वणि।
(C). वनपर्वणि।
(D). विराटपर्वणि।

Correct Answer: A

48. कौटिल्येन यो गूढपुरूषेषु न निर्दिष्ट: -

(A). कार्मिक:।
(B). कापटिक:।
(C). तापस:।
(D). रसद:।

Correct Answer: A

49. शुक्लमादाय यो विवाह: -

(A). प्राजापत्य:।
(B). आसुर:।
(C). दैव:।
(D). ब्राह्म:।

Correct Answer: B

50. पितृणां रात्रिर्भवति -

(A). कृष्णपक्ष:
(B). शुक्लपक्ष:
(C). शरदृतु:
(D). संवत्सर:

Correct Answer: B

51. मनुना चूडाकर्मण: काल: उक्त: -

(A). पञ्चमे वर्षे
(B). चतुर्थे वर्षे
(C). द्वितीये वर्षे
(D). प्रथमे वर्षे

Correct Answer: D

52. मनुना क्रोधजानि व्यसनानि कियन्ति अभिहितानि ?

(A). पञ्च
(B). षट्
(C). सप्त
(D). अष्टौ

Correct Answer: D

53. स्मृत्यपेतकारिण: सभ्या: कतिगुणेन दमेन दण्डया: ?

(A). पञ्चगुणेन
(B). चतुर्गुणेन
(C). त्रिगुणेन
(D). द्विगुणेन

Correct Answer: A

54. मिथ्याभियोगी कतिगुणं धनं राज्ञे दद्यात् ?

(A). द्विगुणम्
(B). त्रिगुणम्
(C). चतुर्गुणम्
(D). पञ्चगुणम्

Correct Answer: A

55. ‘प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार’ कृत्रेयमुक्ति: ?

(A). मेघदूते
(B). कुमारसम्भवे
(C). ऋतुसंहारे
(D). रघुवंशे

Correct Answer: A

56. ‘कथाप्रसङ्गेषु मिथ: सखीमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते।’ अत्र ‘नल’ इत्यस्य पदस्य कोऽर्थ: ?

(A). नल:
(B). काम:
(C). तृणम्
(D). स्तुतिपाठक:

Correct Answer: C

57. ‘सतीव योषित्प्रकृति: सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ।।’ ... इति पद्यांशानुसारं भवान्तरेषु पुमांसं किम् अभ्येति ?

(A). जाति:
(B). सती
(C). योषित्
(D). स्वभाव:

Correct Answer: D

58. एकदा प्रत्युषसि हर्ष: स्वप्ने अग्निना दह्यमानं कमपश्यत् ?

(A). गजम्
(B). अश्वम्
(C). केसरिणम्
(D). सर्पम्

Correct Answer: C

59. ‘शोकस्थायितया भिन्नो विप्रलम्भादयं रस:।’ क: स: रस: ?

(A). श्रृङ्गार
(B). वीर:
(C). हास्य:
(D). करूण:

Correct Answer: D

60. रङ्गमञ्चस्य देवपूजनं केन तुल्यं भवति ?

(A). यज्ञेन तुल्यम्
(B). तपसा तुल्यम्
(C). दानेन तुल्यम्
(D). धर्मेण तुल्यम्

Correct Answer: A

61. ‘माधुयौंज: प्रसादारव्यास्त्रयस्ते न पुनर्दश’ - के ते ?

(A). काव्यदोषा:
(B). काव्यभेदा:
(C). काव्यगुणा:
(D). काव्यलक्षणम्

Correct Answer: C

62. ‘आर्त्तत्राणाय व: शस्त्रं न प्रहर्त्तुमनागसि’ - अभिज्ञानशाकुन्तले कस्य वचनमिदम् ?

(A). वैखानसस्य
(B). दुष्यन्तस्य
(C). कण्वस्य
(D). अनसूयाया:

Correct Answer: A

63. ‘गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स र्ध्नविप्लवम्।’ अत्र राजनीतौ कोऽयमंश: परामर्शित: ?

(A). दण्डनीति:
(B). युद्धनीति:
(C). समाजनीति:
(D). धार्मिकनीति:

Correct Answer: A

64. ‘इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हिसिद्धय:।’ - इति क: कं प्रति आह ?

(A). वसिष्ठ: दिलीपं प्रति
(B). दिलीप: वसिष्ठं प्रति
(C). वसिष्ठ: सुदक्षिणां प्रति
(D). सुदक्षिणा दिलीपं प्रति

Correct Answer: B

65. यस्यां लक्षणायां मुख्यार्थस्यापि ग्रहणं भवति सा लक्षणा भवति ?

(A). उपादान-लक्षणा
(B). लक्षण-लक्षणा
(C). जहत्स्वार्था
(D). रूढिमूला लक्षण-लक्षणा

Correct Answer: A

66. समवकारे पात्राणि के भवन्ति ?

(A). मानवा:
(B). दैत्या:
(C). देवा:
(D). अप्सरस:

Correct Answer: C

67. ‘वज्रादपि कठोराणि मृदूनि कुसुमादपि ...’ पद्यांशोऽयं कस्मिन् नाटके आयाति ?

(A). मालतीमाधवे
(B). महावीरचरिते
(C). उत्तररामचरिते
(D). अभिज्ञानशाकुन्तले

Correct Answer: C

68. वृत्तवर्तिष्यमाणानां कथांशानां निदर्शक: संक्षिप्तार्थस्तु ...... आदावङ्कस्य दर्शित: ।। .... क: ?

(A). प्रवेशक:
(B). विष्कम्भक:
(C). सूत्रधार:
(D). अङ्कावतार:

Correct Answer: B

69. गुरूजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सूरभिसमयेऽसौ ।। .... अत्र को नामालङ्कार: ?

(A). उपमा
(B). रूपक:
(C). श्लेषवक्रोक्ति:
(D). काकुवक्रोक्ति:

Correct Answer: D

70. इन्दि्रयार्थसन्निकर्ष: कतिविध: ?

(A). पञ्चविध:
(B). षड्विध:
(C). नवविध:
(D). त्रिविध:

Correct Answer: B

71. गुणगुणिनो: क: सम्बन्ध: ?

(A). समवाय:
(B). आधाराधेय:
(C). व्याप्यत्वसम्बन्ध:
(D). स्वस्वाभिसम्बन्ध:

Correct Answer: A

72. रजते इदं रजतमिति ज्ञानं वर्तते -

(A). तर्क:
(B). भ्रम:
(C). सन्देह:
(D). प्रमा

Correct Answer: D

73. तन्तूनां पटं प्रति किं कारणं भवति ?

(A). समवायिकारणम्
(B). निमित्तकारणम्
(C). असमवायिकारणम्
(D). मिथ्याकारणम्

Correct Answer: A

74. अनुमानं नाम -

(A). व्याप्ति:
(B). पक्ष:
(C). हेतु:
(D). लिङ्गपरामर्श:

Correct Answer: D

75. लक्षितस्यैतत् लक्षणमुपपद्यते न वेति विचार उच्यते -

(A). परीक्षा
(B). लक्षणम्
(C). उद्देश:
(D). विमर्श:

Correct Answer: A

Add comment